Declension table of ?pūruṣaghnā

Deva

FeminineSingularDualPlural
Nominativepūruṣaghnā pūruṣaghne pūruṣaghnāḥ
Vocativepūruṣaghne pūruṣaghne pūruṣaghnāḥ
Accusativepūruṣaghnām pūruṣaghne pūruṣaghnāḥ
Instrumentalpūruṣaghnayā pūruṣaghnābhyām pūruṣaghnābhiḥ
Dativepūruṣaghnāyai pūruṣaghnābhyām pūruṣaghnābhyaḥ
Ablativepūruṣaghnāyāḥ pūruṣaghnābhyām pūruṣaghnābhyaḥ
Genitivepūruṣaghnāyāḥ pūruṣaghnayoḥ pūruṣaghnānām
Locativepūruṣaghnāyām pūruṣaghnayoḥ pūruṣaghnāsu

Adverb -pūruṣaghnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria