Declension table of ?pūruṣaghna

Deva

NeuterSingularDualPlural
Nominativepūruṣaghnam pūruṣaghne pūruṣaghnāni
Vocativepūruṣaghna pūruṣaghne pūruṣaghnāni
Accusativepūruṣaghnam pūruṣaghne pūruṣaghnāni
Instrumentalpūruṣaghnena pūruṣaghnābhyām pūruṣaghnaiḥ
Dativepūruṣaghnāya pūruṣaghnābhyām pūruṣaghnebhyaḥ
Ablativepūruṣaghnāt pūruṣaghnābhyām pūruṣaghnebhyaḥ
Genitivepūruṣaghnasya pūruṣaghnayoḥ pūruṣaghnānām
Locativepūruṣaghne pūruṣaghnayoḥ pūruṣaghneṣu

Compound pūruṣaghna -

Adverb -pūruṣaghnam -pūruṣaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria