Declension table of ?pūruṣāda

Deva

MasculineSingularDualPlural
Nominativepūruṣādaḥ pūruṣādau pūruṣādāḥ
Vocativepūruṣāda pūruṣādau pūruṣādāḥ
Accusativepūruṣādam pūruṣādau pūruṣādān
Instrumentalpūruṣādena pūruṣādābhyām pūruṣādaiḥ pūruṣādebhiḥ
Dativepūruṣādāya pūruṣādābhyām pūruṣādebhyaḥ
Ablativepūruṣādāt pūruṣādābhyām pūruṣādebhyaḥ
Genitivepūruṣādasya pūruṣādayoḥ pūruṣādānām
Locativepūruṣāde pūruṣādayoḥ pūruṣādeṣu

Compound pūruṣāda -

Adverb -pūruṣādam -pūruṣādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria