Declension table of pūruṣa

Deva

MasculineSingularDualPlural
Nominativepūruṣaḥ pūruṣau pūruṣāḥ
Vocativepūruṣa pūruṣau pūruṣāḥ
Accusativepūruṣam pūruṣau pūruṣān
Instrumentalpūruṣeṇa pūruṣābhyām pūruṣaiḥ pūruṣebhiḥ
Dativepūruṣāya pūruṣābhyām pūruṣebhyaḥ
Ablativepūruṣāt pūruṣābhyām pūruṣebhyaḥ
Genitivepūruṣasya pūruṣayoḥ pūruṣāṇām
Locativepūruṣe pūruṣayoḥ pūruṣeṣu

Compound pūruṣa -

Adverb -pūruṣam -pūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria