Declension table of ?pūrbhidya

Deva

NeuterSingularDualPlural
Nominativepūrbhidyam pūrbhidye pūrbhidyāni
Vocativepūrbhidya pūrbhidye pūrbhidyāni
Accusativepūrbhidyam pūrbhidye pūrbhidyāni
Instrumentalpūrbhidyena pūrbhidyābhyām pūrbhidyaiḥ
Dativepūrbhidyāya pūrbhidyābhyām pūrbhidyebhyaḥ
Ablativepūrbhidyāt pūrbhidyābhyām pūrbhidyebhyaḥ
Genitivepūrbhidyasya pūrbhidyayoḥ pūrbhidyānām
Locativepūrbhidye pūrbhidyayoḥ pūrbhidyeṣu

Compound pūrbhidya -

Adverb -pūrbhidyam -pūrbhidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria