Declension table of ?pūraṇīya

Deva

NeuterSingularDualPlural
Nominativepūraṇīyam pūraṇīye pūraṇīyāni
Vocativepūraṇīya pūraṇīye pūraṇīyāni
Accusativepūraṇīyam pūraṇīye pūraṇīyāni
Instrumentalpūraṇīyena pūraṇīyābhyām pūraṇīyaiḥ
Dativepūraṇīyāya pūraṇīyābhyām pūraṇīyebhyaḥ
Ablativepūraṇīyāt pūraṇīyābhyām pūraṇīyebhyaḥ
Genitivepūraṇīyasya pūraṇīyayoḥ pūraṇīyānām
Locativepūraṇīye pūraṇīyayoḥ pūraṇīyeṣu

Compound pūraṇīya -

Adverb -pūraṇīyam -pūraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria