Declension table of ?pūraṇakāśyapa

Deva

MasculineSingularDualPlural
Nominativepūraṇakāśyapaḥ pūraṇakāśyapau pūraṇakāśyapāḥ
Vocativepūraṇakāśyapa pūraṇakāśyapau pūraṇakāśyapāḥ
Accusativepūraṇakāśyapam pūraṇakāśyapau pūraṇakāśyapān
Instrumentalpūraṇakāśyapena pūraṇakāśyapābhyām pūraṇakāśyapaiḥ pūraṇakāśyapebhiḥ
Dativepūraṇakāśyapāya pūraṇakāśyapābhyām pūraṇakāśyapebhyaḥ
Ablativepūraṇakāśyapāt pūraṇakāśyapābhyām pūraṇakāśyapebhyaḥ
Genitivepūraṇakāśyapasya pūraṇakāśyapayoḥ pūraṇakāśyapānām
Locativepūraṇakāśyape pūraṇakāśyapayoḥ pūraṇakāśyapeṣu

Compound pūraṇakāśyapa -

Adverb -pūraṇakāśyapam -pūraṇakāśyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria