Declension table of ?pūrṇimāmanorathavrata

Deva

NeuterSingularDualPlural
Nominativepūrṇimāmanorathavratam pūrṇimāmanorathavrate pūrṇimāmanorathavratāni
Vocativepūrṇimāmanorathavrata pūrṇimāmanorathavrate pūrṇimāmanorathavratāni
Accusativepūrṇimāmanorathavratam pūrṇimāmanorathavrate pūrṇimāmanorathavratāni
Instrumentalpūrṇimāmanorathavratena pūrṇimāmanorathavratābhyām pūrṇimāmanorathavrataiḥ
Dativepūrṇimāmanorathavratāya pūrṇimāmanorathavratābhyām pūrṇimāmanorathavratebhyaḥ
Ablativepūrṇimāmanorathavratāt pūrṇimāmanorathavratābhyām pūrṇimāmanorathavratebhyaḥ
Genitivepūrṇimāmanorathavratasya pūrṇimāmanorathavratayoḥ pūrṇimāmanorathavratānām
Locativepūrṇimāmanorathavrate pūrṇimāmanorathavratayoḥ pūrṇimāmanorathavrateṣu

Compound pūrṇimāmanorathavrata -

Adverb -pūrṇimāmanorathavratam -pūrṇimāmanorathavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria