Declension table of ?pūrṇeśa

Deva

MasculineSingularDualPlural
Nominativepūrṇeśaḥ pūrṇeśau pūrṇeśāḥ
Vocativepūrṇeśa pūrṇeśau pūrṇeśāḥ
Accusativepūrṇeśam pūrṇeśau pūrṇeśān
Instrumentalpūrṇeśena pūrṇeśābhyām pūrṇeśaiḥ pūrṇeśebhiḥ
Dativepūrṇeśāya pūrṇeśābhyām pūrṇeśebhyaḥ
Ablativepūrṇeśāt pūrṇeśābhyām pūrṇeśebhyaḥ
Genitivepūrṇeśasya pūrṇeśayoḥ pūrṇeśānām
Locativepūrṇeśe pūrṇeśayoḥ pūrṇeśeṣu

Compound pūrṇeśa -

Adverb -pūrṇeśam -pūrṇeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria