Declension table of ?pūrṇenduvadanā

Deva

FeminineSingularDualPlural
Nominativepūrṇenduvadanā pūrṇenduvadane pūrṇenduvadanāḥ
Vocativepūrṇenduvadane pūrṇenduvadane pūrṇenduvadanāḥ
Accusativepūrṇenduvadanām pūrṇenduvadane pūrṇenduvadanāḥ
Instrumentalpūrṇenduvadanayā pūrṇenduvadanābhyām pūrṇenduvadanābhiḥ
Dativepūrṇenduvadanāyai pūrṇenduvadanābhyām pūrṇenduvadanābhyaḥ
Ablativepūrṇenduvadanāyāḥ pūrṇenduvadanābhyām pūrṇenduvadanābhyaḥ
Genitivepūrṇenduvadanāyāḥ pūrṇenduvadanayoḥ pūrṇenduvadanānām
Locativepūrṇenduvadanāyām pūrṇenduvadanayoḥ pūrṇenduvadanāsu

Adverb -pūrṇenduvadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria