Declension table of ?pūrṇenduvadana

Deva

MasculineSingularDualPlural
Nominativepūrṇenduvadanaḥ pūrṇenduvadanau pūrṇenduvadanāḥ
Vocativepūrṇenduvadana pūrṇenduvadanau pūrṇenduvadanāḥ
Accusativepūrṇenduvadanam pūrṇenduvadanau pūrṇenduvadanān
Instrumentalpūrṇenduvadanena pūrṇenduvadanābhyām pūrṇenduvadanaiḥ pūrṇenduvadanebhiḥ
Dativepūrṇenduvadanāya pūrṇenduvadanābhyām pūrṇenduvadanebhyaḥ
Ablativepūrṇenduvadanāt pūrṇenduvadanābhyām pūrṇenduvadanebhyaḥ
Genitivepūrṇenduvadanasya pūrṇenduvadanayoḥ pūrṇenduvadanānām
Locativepūrṇenduvadane pūrṇenduvadanayoḥ pūrṇenduvadaneṣu

Compound pūrṇenduvadana -

Adverb -pūrṇenduvadanam -pūrṇenduvadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria