Declension table of ?pūrṇendubimbānanā

Deva

FeminineSingularDualPlural
Nominativepūrṇendubimbānanā pūrṇendubimbānane pūrṇendubimbānanāḥ
Vocativepūrṇendubimbānane pūrṇendubimbānane pūrṇendubimbānanāḥ
Accusativepūrṇendubimbānanām pūrṇendubimbānane pūrṇendubimbānanāḥ
Instrumentalpūrṇendubimbānanayā pūrṇendubimbānanābhyām pūrṇendubimbānanābhiḥ
Dativepūrṇendubimbānanāyai pūrṇendubimbānanābhyām pūrṇendubimbānanābhyaḥ
Ablativepūrṇendubimbānanāyāḥ pūrṇendubimbānanābhyām pūrṇendubimbānanābhyaḥ
Genitivepūrṇendubimbānanāyāḥ pūrṇendubimbānanayoḥ pūrṇendubimbānanānām
Locativepūrṇendubimbānanāyām pūrṇendubimbānanayoḥ pūrṇendubimbānanāsu

Adverb -pūrṇendubimbānanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria