Declension table of ?pūrṇendubimbānana

Deva

NeuterSingularDualPlural
Nominativepūrṇendubimbānanam pūrṇendubimbānane pūrṇendubimbānanāni
Vocativepūrṇendubimbānana pūrṇendubimbānane pūrṇendubimbānanāni
Accusativepūrṇendubimbānanam pūrṇendubimbānane pūrṇendubimbānanāni
Instrumentalpūrṇendubimbānanena pūrṇendubimbānanābhyām pūrṇendubimbānanaiḥ
Dativepūrṇendubimbānanāya pūrṇendubimbānanābhyām pūrṇendubimbānanebhyaḥ
Ablativepūrṇendubimbānanāt pūrṇendubimbānanābhyām pūrṇendubimbānanebhyaḥ
Genitivepūrṇendubimbānanasya pūrṇendubimbānanayoḥ pūrṇendubimbānanānām
Locativepūrṇendubimbānane pūrṇendubimbānanayoḥ pūrṇendubimbānaneṣu

Compound pūrṇendubimbānana -

Adverb -pūrṇendubimbānanam -pūrṇendubimbānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria