Declension table of ?pūrṇendubimbānana

Deva

MasculineSingularDualPlural
Nominativepūrṇendubimbānanaḥ pūrṇendubimbānanau pūrṇendubimbānanāḥ
Vocativepūrṇendubimbānana pūrṇendubimbānanau pūrṇendubimbānanāḥ
Accusativepūrṇendubimbānanam pūrṇendubimbānanau pūrṇendubimbānanān
Instrumentalpūrṇendubimbānanena pūrṇendubimbānanābhyām pūrṇendubimbānanaiḥ pūrṇendubimbānanebhiḥ
Dativepūrṇendubimbānanāya pūrṇendubimbānanābhyām pūrṇendubimbānanebhyaḥ
Ablativepūrṇendubimbānanāt pūrṇendubimbānanābhyām pūrṇendubimbānanebhyaḥ
Genitivepūrṇendubimbānanasya pūrṇendubimbānanayoḥ pūrṇendubimbānanānām
Locativepūrṇendubimbānane pūrṇendubimbānanayoḥ pūrṇendubimbānaneṣu

Compound pūrṇendubimbānana -

Adverb -pūrṇendubimbānanam -pūrṇendubimbānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria