Declension table of ?pūrṇendu

Deva

MasculineSingularDualPlural
Nominativepūrṇenduḥ pūrṇendū pūrṇendavaḥ
Vocativepūrṇendo pūrṇendū pūrṇendavaḥ
Accusativepūrṇendum pūrṇendū pūrṇendūn
Instrumentalpūrṇendunā pūrṇendubhyām pūrṇendubhiḥ
Dativepūrṇendave pūrṇendubhyām pūrṇendubhyaḥ
Ablativepūrṇendoḥ pūrṇendubhyām pūrṇendubhyaḥ
Genitivepūrṇendoḥ pūrṇendvoḥ pūrṇendūnām
Locativepūrṇendau pūrṇendvoḥ pūrṇenduṣu

Compound pūrṇendu -

Adverb -pūrṇendu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria