Declension table of ?pūrṇaśruti

Deva

NeuterSingularDualPlural
Nominativepūrṇaśruti pūrṇaśrutinī pūrṇaśrutīni
Vocativepūrṇaśruti pūrṇaśrutinī pūrṇaśrutīni
Accusativepūrṇaśruti pūrṇaśrutinī pūrṇaśrutīni
Instrumentalpūrṇaśrutinā pūrṇaśrutibhyām pūrṇaśrutibhiḥ
Dativepūrṇaśrutine pūrṇaśrutibhyām pūrṇaśrutibhyaḥ
Ablativepūrṇaśrutinaḥ pūrṇaśrutibhyām pūrṇaśrutibhyaḥ
Genitivepūrṇaśrutinaḥ pūrṇaśrutinoḥ pūrṇaśrutīnām
Locativepūrṇaśrutini pūrṇaśrutinoḥ pūrṇaśrutiṣu

Compound pūrṇaśruti -

Adverb -pūrṇaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria