Declension table of ?pūrṇaśaktimat

Deva

NeuterSingularDualPlural
Nominativepūrṇaśaktimat pūrṇaśaktimantī pūrṇaśaktimatī pūrṇaśaktimanti
Vocativepūrṇaśaktimat pūrṇaśaktimantī pūrṇaśaktimatī pūrṇaśaktimanti
Accusativepūrṇaśaktimat pūrṇaśaktimantī pūrṇaśaktimatī pūrṇaśaktimanti
Instrumentalpūrṇaśaktimatā pūrṇaśaktimadbhyām pūrṇaśaktimadbhiḥ
Dativepūrṇaśaktimate pūrṇaśaktimadbhyām pūrṇaśaktimadbhyaḥ
Ablativepūrṇaśaktimataḥ pūrṇaśaktimadbhyām pūrṇaśaktimadbhyaḥ
Genitivepūrṇaśaktimataḥ pūrṇaśaktimatoḥ pūrṇaśaktimatām
Locativepūrṇaśaktimati pūrṇaśaktimatoḥ pūrṇaśaktimatsu

Adverb -pūrṇaśaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria