Declension table of ?pūrṇaśakti

Deva

FeminineSingularDualPlural
Nominativepūrṇaśaktiḥ pūrṇaśaktī pūrṇaśaktayaḥ
Vocativepūrṇaśakte pūrṇaśaktī pūrṇaśaktayaḥ
Accusativepūrṇaśaktim pūrṇaśaktī pūrṇaśaktīḥ
Instrumentalpūrṇaśaktyā pūrṇaśaktibhyām pūrṇaśaktibhiḥ
Dativepūrṇaśaktyai pūrṇaśaktaye pūrṇaśaktibhyām pūrṇaśaktibhyaḥ
Ablativepūrṇaśaktyāḥ pūrṇaśakteḥ pūrṇaśaktibhyām pūrṇaśaktibhyaḥ
Genitivepūrṇaśaktyāḥ pūrṇaśakteḥ pūrṇaśaktyoḥ pūrṇaśaktīnām
Locativepūrṇaśaktyām pūrṇaśaktau pūrṇaśaktyoḥ pūrṇaśaktiṣu

Compound pūrṇaśakti -

Adverb -pūrṇaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria