Declension table of ?pūrṇayauvana

Deva

MasculineSingularDualPlural
Nominativepūrṇayauvanaḥ pūrṇayauvanau pūrṇayauvanāḥ
Vocativepūrṇayauvana pūrṇayauvanau pūrṇayauvanāḥ
Accusativepūrṇayauvanam pūrṇayauvanau pūrṇayauvanān
Instrumentalpūrṇayauvanena pūrṇayauvanābhyām pūrṇayauvanaiḥ pūrṇayauvanebhiḥ
Dativepūrṇayauvanāya pūrṇayauvanābhyām pūrṇayauvanebhyaḥ
Ablativepūrṇayauvanāt pūrṇayauvanābhyām pūrṇayauvanebhyaḥ
Genitivepūrṇayauvanasya pūrṇayauvanayoḥ pūrṇayauvanānām
Locativepūrṇayauvane pūrṇayauvanayoḥ pūrṇayauvaneṣu

Compound pūrṇayauvana -

Adverb -pūrṇayauvanam -pūrṇayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria