Declension table of ?pūrṇavighanā

Deva

FeminineSingularDualPlural
Nominativepūrṇavighanā pūrṇavighane pūrṇavighanāḥ
Vocativepūrṇavighane pūrṇavighane pūrṇavighanāḥ
Accusativepūrṇavighanām pūrṇavighane pūrṇavighanāḥ
Instrumentalpūrṇavighanayā pūrṇavighanābhyām pūrṇavighanābhiḥ
Dativepūrṇavighanāyai pūrṇavighanābhyām pūrṇavighanābhyaḥ
Ablativepūrṇavighanāyāḥ pūrṇavighanābhyām pūrṇavighanābhyaḥ
Genitivepūrṇavighanāyāḥ pūrṇavighanayoḥ pūrṇavighanānām
Locativepūrṇavighanāyām pūrṇavighanayoḥ pūrṇavighanāsu

Adverb -pūrṇavighanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria