Declension table of ?pūrṇavighana

Deva

NeuterSingularDualPlural
Nominativepūrṇavighanam pūrṇavighane pūrṇavighanāni
Vocativepūrṇavighana pūrṇavighane pūrṇavighanāni
Accusativepūrṇavighanam pūrṇavighane pūrṇavighanāni
Instrumentalpūrṇavighanena pūrṇavighanābhyām pūrṇavighanaiḥ
Dativepūrṇavighanāya pūrṇavighanābhyām pūrṇavighanebhyaḥ
Ablativepūrṇavighanāt pūrṇavighanābhyām pūrṇavighanebhyaḥ
Genitivepūrṇavighanasya pūrṇavighanayoḥ pūrṇavighanānām
Locativepūrṇavighane pūrṇavighanayoḥ pūrṇavighaneṣu

Compound pūrṇavighana -

Adverb -pūrṇavighanam -pūrṇavighanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria