Declension table of ?pūrṇaviṃśativarṣā

Deva

FeminineSingularDualPlural
Nominativepūrṇaviṃśativarṣā pūrṇaviṃśativarṣe pūrṇaviṃśativarṣāḥ
Vocativepūrṇaviṃśativarṣe pūrṇaviṃśativarṣe pūrṇaviṃśativarṣāḥ
Accusativepūrṇaviṃśativarṣām pūrṇaviṃśativarṣe pūrṇaviṃśativarṣāḥ
Instrumentalpūrṇaviṃśativarṣayā pūrṇaviṃśativarṣābhyām pūrṇaviṃśativarṣābhiḥ
Dativepūrṇaviṃśativarṣāyai pūrṇaviṃśativarṣābhyām pūrṇaviṃśativarṣābhyaḥ
Ablativepūrṇaviṃśativarṣāyāḥ pūrṇaviṃśativarṣābhyām pūrṇaviṃśativarṣābhyaḥ
Genitivepūrṇaviṃśativarṣāyāḥ pūrṇaviṃśativarṣayoḥ pūrṇaviṃśativarṣāṇām
Locativepūrṇaviṃśativarṣāyām pūrṇaviṃśativarṣayoḥ pūrṇaviṃśativarṣāsu

Adverb -pūrṇaviṃśativarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria