Declension table of ?pūrṇaviṃśativarṣa

Deva

NeuterSingularDualPlural
Nominativepūrṇaviṃśativarṣam pūrṇaviṃśativarṣe pūrṇaviṃśativarṣāṇi
Vocativepūrṇaviṃśativarṣa pūrṇaviṃśativarṣe pūrṇaviṃśativarṣāṇi
Accusativepūrṇaviṃśativarṣam pūrṇaviṃśativarṣe pūrṇaviṃśativarṣāṇi
Instrumentalpūrṇaviṃśativarṣeṇa pūrṇaviṃśativarṣābhyām pūrṇaviṃśativarṣaiḥ
Dativepūrṇaviṃśativarṣāya pūrṇaviṃśativarṣābhyām pūrṇaviṃśativarṣebhyaḥ
Ablativepūrṇaviṃśativarṣāt pūrṇaviṃśativarṣābhyām pūrṇaviṃśativarṣebhyaḥ
Genitivepūrṇaviṃśativarṣasya pūrṇaviṃśativarṣayoḥ pūrṇaviṃśativarṣāṇām
Locativepūrṇaviṃśativarṣe pūrṇaviṃśativarṣayoḥ pūrṇaviṃśativarṣeṣu

Compound pūrṇaviṃśativarṣa -

Adverb -pūrṇaviṃśativarṣam -pūrṇaviṃśativarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria