Declension table of ?pūrṇaviṃśativarṣa

Deva

MasculineSingularDualPlural
Nominativepūrṇaviṃśativarṣaḥ pūrṇaviṃśativarṣau pūrṇaviṃśativarṣāḥ
Vocativepūrṇaviṃśativarṣa pūrṇaviṃśativarṣau pūrṇaviṃśativarṣāḥ
Accusativepūrṇaviṃśativarṣam pūrṇaviṃśativarṣau pūrṇaviṃśativarṣān
Instrumentalpūrṇaviṃśativarṣeṇa pūrṇaviṃśativarṣābhyām pūrṇaviṃśativarṣaiḥ pūrṇaviṃśativarṣebhiḥ
Dativepūrṇaviṃśativarṣāya pūrṇaviṃśativarṣābhyām pūrṇaviṃśativarṣebhyaḥ
Ablativepūrṇaviṃśativarṣāt pūrṇaviṃśativarṣābhyām pūrṇaviṃśativarṣebhyaḥ
Genitivepūrṇaviṃśativarṣasya pūrṇaviṃśativarṣayoḥ pūrṇaviṃśativarṣāṇām
Locativepūrṇaviṃśativarṣe pūrṇaviṃśativarṣayoḥ pūrṇaviṃśativarṣeṣu

Compound pūrṇaviṃśativarṣa -

Adverb -pūrṇaviṃśativarṣam -pūrṇaviṃśativarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria