Declension table of ?pūrṇavarman

Deva

MasculineSingularDualPlural
Nominativepūrṇavarmā pūrṇavarmāṇau pūrṇavarmāṇaḥ
Vocativepūrṇavarman pūrṇavarmāṇau pūrṇavarmāṇaḥ
Accusativepūrṇavarmāṇam pūrṇavarmāṇau pūrṇavarmaṇaḥ
Instrumentalpūrṇavarmaṇā pūrṇavarmabhyām pūrṇavarmabhiḥ
Dativepūrṇavarmaṇe pūrṇavarmabhyām pūrṇavarmabhyaḥ
Ablativepūrṇavarmaṇaḥ pūrṇavarmabhyām pūrṇavarmabhyaḥ
Genitivepūrṇavarmaṇaḥ pūrṇavarmaṇoḥ pūrṇavarmaṇām
Locativepūrṇavarmaṇi pūrṇavarmaṇoḥ pūrṇavarmasu

Compound pūrṇavarma -

Adverb -pūrṇavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria