Declension table of ?pūrṇavapuṣā

Deva

FeminineSingularDualPlural
Nominativepūrṇavapuṣā pūrṇavapuṣe pūrṇavapuṣāḥ
Vocativepūrṇavapuṣe pūrṇavapuṣe pūrṇavapuṣāḥ
Accusativepūrṇavapuṣām pūrṇavapuṣe pūrṇavapuṣāḥ
Instrumentalpūrṇavapuṣayā pūrṇavapuṣābhyām pūrṇavapuṣābhiḥ
Dativepūrṇavapuṣāyai pūrṇavapuṣābhyām pūrṇavapuṣābhyaḥ
Ablativepūrṇavapuṣāyāḥ pūrṇavapuṣābhyām pūrṇavapuṣābhyaḥ
Genitivepūrṇavapuṣāyāḥ pūrṇavapuṣayoḥ pūrṇavapuṣāṇām
Locativepūrṇavapuṣāyām pūrṇavapuṣayoḥ pūrṇavapuṣāsu

Adverb -pūrṇavapuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria