Declension table of ?pūrṇavandhurā

Deva

FeminineSingularDualPlural
Nominativepūrṇavandhurā pūrṇavandhure pūrṇavandhurāḥ
Vocativepūrṇavandhure pūrṇavandhure pūrṇavandhurāḥ
Accusativepūrṇavandhurām pūrṇavandhure pūrṇavandhurāḥ
Instrumentalpūrṇavandhurayā pūrṇavandhurābhyām pūrṇavandhurābhiḥ
Dativepūrṇavandhurāyai pūrṇavandhurābhyām pūrṇavandhurābhyaḥ
Ablativepūrṇavandhurāyāḥ pūrṇavandhurābhyām pūrṇavandhurābhyaḥ
Genitivepūrṇavandhurāyāḥ pūrṇavandhurayoḥ pūrṇavandhurāṇām
Locativepūrṇavandhurāyām pūrṇavandhurayoḥ pūrṇavandhurāsu

Adverb -pūrṇavandhuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria