Declension table of ?pūrṇavaināśikā

Deva

FeminineSingularDualPlural
Nominativepūrṇavaināśikā pūrṇavaināśike pūrṇavaināśikāḥ
Vocativepūrṇavaināśike pūrṇavaināśike pūrṇavaināśikāḥ
Accusativepūrṇavaināśikām pūrṇavaināśike pūrṇavaināśikāḥ
Instrumentalpūrṇavaināśikayā pūrṇavaināśikābhyām pūrṇavaināśikābhiḥ
Dativepūrṇavaināśikāyai pūrṇavaināśikābhyām pūrṇavaināśikābhyaḥ
Ablativepūrṇavaināśikāyāḥ pūrṇavaināśikābhyām pūrṇavaināśikābhyaḥ
Genitivepūrṇavaināśikāyāḥ pūrṇavaināśikayoḥ pūrṇavaināśikānām
Locativepūrṇavaināśikāyām pūrṇavaināśikayoḥ pūrṇavaināśikāsu

Adverb -pūrṇavaināśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria