Declension table of ?pūrṇavaināśika

Deva

NeuterSingularDualPlural
Nominativepūrṇavaināśikam pūrṇavaināśike pūrṇavaināśikāni
Vocativepūrṇavaināśika pūrṇavaināśike pūrṇavaināśikāni
Accusativepūrṇavaināśikam pūrṇavaināśike pūrṇavaināśikāni
Instrumentalpūrṇavaināśikena pūrṇavaināśikābhyām pūrṇavaināśikaiḥ
Dativepūrṇavaināśikāya pūrṇavaināśikābhyām pūrṇavaināśikebhyaḥ
Ablativepūrṇavaināśikāt pūrṇavaināśikābhyām pūrṇavaināśikebhyaḥ
Genitivepūrṇavaināśikasya pūrṇavaināśikayoḥ pūrṇavaināśikānām
Locativepūrṇavaināśike pūrṇavaināśikayoḥ pūrṇavaināśikeṣu

Compound pūrṇavaināśika -

Adverb -pūrṇavaināśikam -pūrṇavaināśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria