Declension table of ?pūrṇatūṇa

Deva

NeuterSingularDualPlural
Nominativepūrṇatūṇam pūrṇatūṇe pūrṇatūṇāni
Vocativepūrṇatūṇa pūrṇatūṇe pūrṇatūṇāni
Accusativepūrṇatūṇam pūrṇatūṇe pūrṇatūṇāni
Instrumentalpūrṇatūṇena pūrṇatūṇābhyām pūrṇatūṇaiḥ
Dativepūrṇatūṇāya pūrṇatūṇābhyām pūrṇatūṇebhyaḥ
Ablativepūrṇatūṇāt pūrṇatūṇābhyām pūrṇatūṇebhyaḥ
Genitivepūrṇatūṇasya pūrṇatūṇayoḥ pūrṇatūṇānām
Locativepūrṇatūṇe pūrṇatūṇayoḥ pūrṇatūṇeṣu

Compound pūrṇatūṇa -

Adverb -pūrṇatūṇam -pūrṇatūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria