Declension table of ?pūrṇasruva

Deva

MasculineSingularDualPlural
Nominativepūrṇasruvaḥ pūrṇasruvau pūrṇasruvāḥ
Vocativepūrṇasruva pūrṇasruvau pūrṇasruvāḥ
Accusativepūrṇasruvam pūrṇasruvau pūrṇasruvān
Instrumentalpūrṇasruveṇa pūrṇasruvābhyām pūrṇasruvaiḥ pūrṇasruvebhiḥ
Dativepūrṇasruvāya pūrṇasruvābhyām pūrṇasruvebhyaḥ
Ablativepūrṇasruvāt pūrṇasruvābhyām pūrṇasruvebhyaḥ
Genitivepūrṇasruvasya pūrṇasruvayoḥ pūrṇasruvāṇām
Locativepūrṇasruve pūrṇasruvayoḥ pūrṇasruveṣu

Compound pūrṇasruva -

Adverb -pūrṇasruvam -pūrṇasruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria