Declension table of ?pūrṇasena

Deva

MasculineSingularDualPlural
Nominativepūrṇasenaḥ pūrṇasenau pūrṇasenāḥ
Vocativepūrṇasena pūrṇasenau pūrṇasenāḥ
Accusativepūrṇasenam pūrṇasenau pūrṇasenān
Instrumentalpūrṇasenena pūrṇasenābhyām pūrṇasenaiḥ pūrṇasenebhiḥ
Dativepūrṇasenāya pūrṇasenābhyām pūrṇasenebhyaḥ
Ablativepūrṇasenāt pūrṇasenābhyām pūrṇasenebhyaḥ
Genitivepūrṇasenasya pūrṇasenayoḥ pūrṇasenānām
Locativepūrṇasene pūrṇasenayoḥ pūrṇaseneṣu

Compound pūrṇasena -

Adverb -pūrṇasenam -pūrṇasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria