Declension table of ?pūrṇaratha

Deva

MasculineSingularDualPlural
Nominativepūrṇarathaḥ pūrṇarathau pūrṇarathāḥ
Vocativepūrṇaratha pūrṇarathau pūrṇarathāḥ
Accusativepūrṇaratham pūrṇarathau pūrṇarathān
Instrumentalpūrṇarathena pūrṇarathābhyām pūrṇarathaiḥ pūrṇarathebhiḥ
Dativepūrṇarathāya pūrṇarathābhyām pūrṇarathebhyaḥ
Ablativepūrṇarathāt pūrṇarathābhyām pūrṇarathebhyaḥ
Genitivepūrṇarathasya pūrṇarathayoḥ pūrṇarathānām
Locativepūrṇarathe pūrṇarathayoḥ pūrṇaratheṣu

Compound pūrṇaratha -

Adverb -pūrṇaratham -pūrṇarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria