Declension table of ?pūrṇapuruṣārthacandra

Deva

MasculineSingularDualPlural
Nominativepūrṇapuruṣārthacandraḥ pūrṇapuruṣārthacandrau pūrṇapuruṣārthacandrāḥ
Vocativepūrṇapuruṣārthacandra pūrṇapuruṣārthacandrau pūrṇapuruṣārthacandrāḥ
Accusativepūrṇapuruṣārthacandram pūrṇapuruṣārthacandrau pūrṇapuruṣārthacandrān
Instrumentalpūrṇapuruṣārthacandreṇa pūrṇapuruṣārthacandrābhyām pūrṇapuruṣārthacandraiḥ pūrṇapuruṣārthacandrebhiḥ
Dativepūrṇapuruṣārthacandrāya pūrṇapuruṣārthacandrābhyām pūrṇapuruṣārthacandrebhyaḥ
Ablativepūrṇapuruṣārthacandrāt pūrṇapuruṣārthacandrābhyām pūrṇapuruṣārthacandrebhyaḥ
Genitivepūrṇapuruṣārthacandrasya pūrṇapuruṣārthacandrayoḥ pūrṇapuruṣārthacandrāṇām
Locativepūrṇapuruṣārthacandre pūrṇapuruṣārthacandrayoḥ pūrṇapuruṣārthacandreṣu

Compound pūrṇapuruṣārthacandra -

Adverb -pūrṇapuruṣārthacandram -pūrṇapuruṣārthacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria