Declension table of ?pūrṇaprakāśa

Deva

MasculineSingularDualPlural
Nominativepūrṇaprakāśaḥ pūrṇaprakāśau pūrṇaprakāśāḥ
Vocativepūrṇaprakāśa pūrṇaprakāśau pūrṇaprakāśāḥ
Accusativepūrṇaprakāśam pūrṇaprakāśau pūrṇaprakāśān
Instrumentalpūrṇaprakāśena pūrṇaprakāśābhyām pūrṇaprakāśaiḥ pūrṇaprakāśebhiḥ
Dativepūrṇaprakāśāya pūrṇaprakāśābhyām pūrṇaprakāśebhyaḥ
Ablativepūrṇaprakāśāt pūrṇaprakāśābhyām pūrṇaprakāśebhyaḥ
Genitivepūrṇaprakāśasya pūrṇaprakāśayoḥ pūrṇaprakāśānām
Locativepūrṇaprakāśe pūrṇaprakāśayoḥ pūrṇaprakāśeṣu

Compound pūrṇaprakāśa -

Adverb -pūrṇaprakāśam -pūrṇaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria