Declension table of pūrṇaprajñadarśana

Deva

NeuterSingularDualPlural
Nominativepūrṇaprajñadarśanam pūrṇaprajñadarśane pūrṇaprajñadarśanāni
Vocativepūrṇaprajñadarśana pūrṇaprajñadarśane pūrṇaprajñadarśanāni
Accusativepūrṇaprajñadarśanam pūrṇaprajñadarśane pūrṇaprajñadarśanāni
Instrumentalpūrṇaprajñadarśanena pūrṇaprajñadarśanābhyām pūrṇaprajñadarśanaiḥ
Dativepūrṇaprajñadarśanāya pūrṇaprajñadarśanābhyām pūrṇaprajñadarśanebhyaḥ
Ablativepūrṇaprajñadarśanāt pūrṇaprajñadarśanābhyām pūrṇaprajñadarśanebhyaḥ
Genitivepūrṇaprajñadarśanasya pūrṇaprajñadarśanayoḥ pūrṇaprajñadarśanānām
Locativepūrṇaprajñadarśane pūrṇaprajñadarśanayoḥ pūrṇaprajñadarśaneṣu

Compound pūrṇaprajñadarśana -

Adverb -pūrṇaprajñadarśanam -pūrṇaprajñadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria