Declension table of ?pūrṇapātrapratibhaṭa

Deva

NeuterSingularDualPlural
Nominativepūrṇapātrapratibhaṭam pūrṇapātrapratibhaṭe pūrṇapātrapratibhaṭāni
Vocativepūrṇapātrapratibhaṭa pūrṇapātrapratibhaṭe pūrṇapātrapratibhaṭāni
Accusativepūrṇapātrapratibhaṭam pūrṇapātrapratibhaṭe pūrṇapātrapratibhaṭāni
Instrumentalpūrṇapātrapratibhaṭena pūrṇapātrapratibhaṭābhyām pūrṇapātrapratibhaṭaiḥ
Dativepūrṇapātrapratibhaṭāya pūrṇapātrapratibhaṭābhyām pūrṇapātrapratibhaṭebhyaḥ
Ablativepūrṇapātrapratibhaṭāt pūrṇapātrapratibhaṭābhyām pūrṇapātrapratibhaṭebhyaḥ
Genitivepūrṇapātrapratibhaṭasya pūrṇapātrapratibhaṭayoḥ pūrṇapātrapratibhaṭānām
Locativepūrṇapātrapratibhaṭe pūrṇapātrapratibhaṭayoḥ pūrṇapātrapratibhaṭeṣu

Compound pūrṇapātrapratibhaṭa -

Adverb -pūrṇapātrapratibhaṭam -pūrṇapātrapratibhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria