Declension table of ?pūrṇapātramaya

Deva

NeuterSingularDualPlural
Nominativepūrṇapātramayam pūrṇapātramaye pūrṇapātramayāṇi
Vocativepūrṇapātramaya pūrṇapātramaye pūrṇapātramayāṇi
Accusativepūrṇapātramayam pūrṇapātramaye pūrṇapātramayāṇi
Instrumentalpūrṇapātramayeṇa pūrṇapātramayābhyām pūrṇapātramayaiḥ
Dativepūrṇapātramayāya pūrṇapātramayābhyām pūrṇapātramayebhyaḥ
Ablativepūrṇapātramayāt pūrṇapātramayābhyām pūrṇapātramayebhyaḥ
Genitivepūrṇapātramayasya pūrṇapātramayayoḥ pūrṇapātramayāṇām
Locativepūrṇapātramaye pūrṇapātramayayoḥ pūrṇapātramayeṣu

Compound pūrṇapātramaya -

Adverb -pūrṇapātramayam -pūrṇapātramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria