Declension table of ?pūrṇamukha

Deva

NeuterSingularDualPlural
Nominativepūrṇamukham pūrṇamukhe pūrṇamukhāni
Vocativepūrṇamukha pūrṇamukhe pūrṇamukhāni
Accusativepūrṇamukham pūrṇamukhe pūrṇamukhāni
Instrumentalpūrṇamukhena pūrṇamukhābhyām pūrṇamukhaiḥ
Dativepūrṇamukhāya pūrṇamukhābhyām pūrṇamukhebhyaḥ
Ablativepūrṇamukhāt pūrṇamukhābhyām pūrṇamukhebhyaḥ
Genitivepūrṇamukhasya pūrṇamukhayoḥ pūrṇamukhānām
Locativepūrṇamukhe pūrṇamukhayoḥ pūrṇamukheṣu

Compound pūrṇamukha -

Adverb -pūrṇamukham -pūrṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria