Declension table of ?pūrṇamānasā

Deva

FeminineSingularDualPlural
Nominativepūrṇamānasā pūrṇamānase pūrṇamānasāḥ
Vocativepūrṇamānase pūrṇamānase pūrṇamānasāḥ
Accusativepūrṇamānasām pūrṇamānase pūrṇamānasāḥ
Instrumentalpūrṇamānasayā pūrṇamānasābhyām pūrṇamānasābhiḥ
Dativepūrṇamānasāyai pūrṇamānasābhyām pūrṇamānasābhyaḥ
Ablativepūrṇamānasāyāḥ pūrṇamānasābhyām pūrṇamānasābhyaḥ
Genitivepūrṇamānasāyāḥ pūrṇamānasayoḥ pūrṇamānasānām
Locativepūrṇamānasāyām pūrṇamānasayoḥ pūrṇamānasāsu

Adverb -pūrṇamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria