Declension table of ?pūrṇamaṇḍala

Deva

NeuterSingularDualPlural
Nominativepūrṇamaṇḍalam pūrṇamaṇḍale pūrṇamaṇḍalāni
Vocativepūrṇamaṇḍala pūrṇamaṇḍale pūrṇamaṇḍalāni
Accusativepūrṇamaṇḍalam pūrṇamaṇḍale pūrṇamaṇḍalāni
Instrumentalpūrṇamaṇḍalena pūrṇamaṇḍalābhyām pūrṇamaṇḍalaiḥ
Dativepūrṇamaṇḍalāya pūrṇamaṇḍalābhyām pūrṇamaṇḍalebhyaḥ
Ablativepūrṇamaṇḍalāt pūrṇamaṇḍalābhyām pūrṇamaṇḍalebhyaḥ
Genitivepūrṇamaṇḍalasya pūrṇamaṇḍalayoḥ pūrṇamaṇḍalānām
Locativepūrṇamaṇḍale pūrṇamaṇḍalayoḥ pūrṇamaṇḍaleṣu

Compound pūrṇamaṇḍala -

Adverb -pūrṇamaṇḍalam -pūrṇamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria