Declension table of ?pūrṇakūṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrṇakūṭaḥ | pūrṇakūṭau | pūrṇakūṭāḥ |
Vocative | pūrṇakūṭa | pūrṇakūṭau | pūrṇakūṭāḥ |
Accusative | pūrṇakūṭam | pūrṇakūṭau | pūrṇakūṭān |
Instrumental | pūrṇakūṭena | pūrṇakūṭābhyām | pūrṇakūṭaiḥ pūrṇakūṭebhiḥ |
Dative | pūrṇakūṭāya | pūrṇakūṭābhyām | pūrṇakūṭebhyaḥ |
Ablative | pūrṇakūṭāt | pūrṇakūṭābhyām | pūrṇakūṭebhyaḥ |
Genitive | pūrṇakūṭasya | pūrṇakūṭayoḥ | pūrṇakūṭānām |
Locative | pūrṇakūṭe | pūrṇakūṭayoḥ | pūrṇakūṭeṣu |