Declension table of ?pūrṇakuṭa

Deva

MasculineSingularDualPlural
Nominativepūrṇakuṭaḥ pūrṇakuṭau pūrṇakuṭāḥ
Vocativepūrṇakuṭa pūrṇakuṭau pūrṇakuṭāḥ
Accusativepūrṇakuṭam pūrṇakuṭau pūrṇakuṭān
Instrumentalpūrṇakuṭena pūrṇakuṭābhyām pūrṇakuṭaiḥ pūrṇakuṭebhiḥ
Dativepūrṇakuṭāya pūrṇakuṭābhyām pūrṇakuṭebhyaḥ
Ablativepūrṇakuṭāt pūrṇakuṭābhyām pūrṇakuṭebhyaḥ
Genitivepūrṇakuṭasya pūrṇakuṭayoḥ pūrṇakuṭānām
Locativepūrṇakuṭe pūrṇakuṭayoḥ pūrṇakuṭeṣu

Compound pūrṇakuṭa -

Adverb -pūrṇakuṭam -pūrṇakuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria