Declension table of ?pūrṇakāraṇā

Deva

FeminineSingularDualPlural
Nominativepūrṇakāraṇā pūrṇakāraṇe pūrṇakāraṇāḥ
Vocativepūrṇakāraṇe pūrṇakāraṇe pūrṇakāraṇāḥ
Accusativepūrṇakāraṇām pūrṇakāraṇe pūrṇakāraṇāḥ
Instrumentalpūrṇakāraṇayā pūrṇakāraṇābhyām pūrṇakāraṇābhiḥ
Dativepūrṇakāraṇāyai pūrṇakāraṇābhyām pūrṇakāraṇābhyaḥ
Ablativepūrṇakāraṇāyāḥ pūrṇakāraṇābhyām pūrṇakāraṇābhyaḥ
Genitivepūrṇakāraṇāyāḥ pūrṇakāraṇayoḥ pūrṇakāraṇānām
Locativepūrṇakāraṇāyām pūrṇakāraṇayoḥ pūrṇakāraṇāsu

Adverb -pūrṇakāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria