Declension table of ?pūrṇakāraṇa

Deva

NeuterSingularDualPlural
Nominativepūrṇakāraṇam pūrṇakāraṇe pūrṇakāraṇāni
Vocativepūrṇakāraṇa pūrṇakāraṇe pūrṇakāraṇāni
Accusativepūrṇakāraṇam pūrṇakāraṇe pūrṇakāraṇāni
Instrumentalpūrṇakāraṇena pūrṇakāraṇābhyām pūrṇakāraṇaiḥ
Dativepūrṇakāraṇāya pūrṇakāraṇābhyām pūrṇakāraṇebhyaḥ
Ablativepūrṇakāraṇāt pūrṇakāraṇābhyām pūrṇakāraṇebhyaḥ
Genitivepūrṇakāraṇasya pūrṇakāraṇayoḥ pūrṇakāraṇānām
Locativepūrṇakāraṇe pūrṇakāraṇayoḥ pūrṇakāraṇeṣu

Compound pūrṇakāraṇa -

Adverb -pūrṇakāraṇam -pūrṇakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria