Declension table of ?pūrṇakāraṇa

Deva

MasculineSingularDualPlural
Nominativepūrṇakāraṇaḥ pūrṇakāraṇau pūrṇakāraṇāḥ
Vocativepūrṇakāraṇa pūrṇakāraṇau pūrṇakāraṇāḥ
Accusativepūrṇakāraṇam pūrṇakāraṇau pūrṇakāraṇān
Instrumentalpūrṇakāraṇena pūrṇakāraṇābhyām pūrṇakāraṇaiḥ pūrṇakāraṇebhiḥ
Dativepūrṇakāraṇāya pūrṇakāraṇābhyām pūrṇakāraṇebhyaḥ
Ablativepūrṇakāraṇāt pūrṇakāraṇābhyām pūrṇakāraṇebhyaḥ
Genitivepūrṇakāraṇasya pūrṇakāraṇayoḥ pūrṇakāraṇānām
Locativepūrṇakāraṇe pūrṇakāraṇayoḥ pūrṇakāraṇeṣu

Compound pūrṇakāraṇa -

Adverb -pūrṇakāraṇam -pūrṇakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria