Declension table of ?pūrṇakāma

Deva

NeuterSingularDualPlural
Nominativepūrṇakāmam pūrṇakāme pūrṇakāmāni
Vocativepūrṇakāma pūrṇakāme pūrṇakāmāni
Accusativepūrṇakāmam pūrṇakāme pūrṇakāmāni
Instrumentalpūrṇakāmena pūrṇakāmābhyām pūrṇakāmaiḥ
Dativepūrṇakāmāya pūrṇakāmābhyām pūrṇakāmebhyaḥ
Ablativepūrṇakāmāt pūrṇakāmābhyām pūrṇakāmebhyaḥ
Genitivepūrṇakāmasya pūrṇakāmayoḥ pūrṇakāmānām
Locativepūrṇakāme pūrṇakāmayoḥ pūrṇakāmeṣu

Compound pūrṇakāma -

Adverb -pūrṇakāmam -pūrṇakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria