Declension table of ?pūrṇakaṃsa

Deva

MasculineSingularDualPlural
Nominativepūrṇakaṃsaḥ pūrṇakaṃsau pūrṇakaṃsāḥ
Vocativepūrṇakaṃsa pūrṇakaṃsau pūrṇakaṃsāḥ
Accusativepūrṇakaṃsam pūrṇakaṃsau pūrṇakaṃsān
Instrumentalpūrṇakaṃsena pūrṇakaṃsābhyām pūrṇakaṃsaiḥ pūrṇakaṃsebhiḥ
Dativepūrṇakaṃsāya pūrṇakaṃsābhyām pūrṇakaṃsebhyaḥ
Ablativepūrṇakaṃsāt pūrṇakaṃsābhyām pūrṇakaṃsebhyaḥ
Genitivepūrṇakaṃsasya pūrṇakaṃsayoḥ pūrṇakaṃsānām
Locativepūrṇakaṃse pūrṇakaṃsayoḥ pūrṇakaṃseṣu

Compound pūrṇakaṃsa -

Adverb -pūrṇakaṃsam -pūrṇakaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria