Declension table of ?pūrṇaka

Deva

MasculineSingularDualPlural
Nominativepūrṇakaḥ pūrṇakau pūrṇakāḥ
Vocativepūrṇaka pūrṇakau pūrṇakāḥ
Accusativepūrṇakam pūrṇakau pūrṇakān
Instrumentalpūrṇakena pūrṇakābhyām pūrṇakaiḥ pūrṇakebhiḥ
Dativepūrṇakāya pūrṇakābhyām pūrṇakebhyaḥ
Ablativepūrṇakāt pūrṇakābhyām pūrṇakebhyaḥ
Genitivepūrṇakasya pūrṇakayoḥ pūrṇakānām
Locativepūrṇake pūrṇakayoḥ pūrṇakeṣu

Compound pūrṇaka -

Adverb -pūrṇakam -pūrṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria