Declension table of ?pūrṇagarbha

Deva

MasculineSingularDualPlural
Nominativepūrṇagarbhaḥ pūrṇagarbhau pūrṇagarbhāḥ
Vocativepūrṇagarbha pūrṇagarbhau pūrṇagarbhāḥ
Accusativepūrṇagarbham pūrṇagarbhau pūrṇagarbhān
Instrumentalpūrṇagarbheṇa pūrṇagarbhābhyām pūrṇagarbhaiḥ pūrṇagarbhebhiḥ
Dativepūrṇagarbhāya pūrṇagarbhābhyām pūrṇagarbhebhyaḥ
Ablativepūrṇagarbhāt pūrṇagarbhābhyām pūrṇagarbhebhyaḥ
Genitivepūrṇagarbhasya pūrṇagarbhayoḥ pūrṇagarbhāṇām
Locativepūrṇagarbhe pūrṇagarbhayoḥ pūrṇagarbheṣu

Compound pūrṇagarbha -

Adverb -pūrṇagarbham -pūrṇagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria